Śrīkoṣa
Chapter 21

Verse 21.36

(आर्यं F.; कुर्यात् I.)आर्यलक्षणसंपन्नमार्जवं चारुहासिनम्।
(एवंगुरुगुणा C. B.)एवंगुणगणाकीर्णं गुरुं विद्यात्तु वैष्णवम्(केवलम् F.) ॥ 36 ॥