Śrīkoṣa
Chapter 21

Verse 21.37

शिष्यश्च तादृशो ज्ञेयः सर्वलक्षणलक्षितः।
क्षान्तिशीलं सुधीमन्तं(सुशीलं तं B.) क्रोधलोभविवर्जितम् ॥ 37 ॥