Śrīkoṣa
Chapter 21

Verse 21.39

कुलीनं च तथा प्राज्ञं शास्त्रार्थनिरतं सदा।
ब्राह्नणं क्षत्रियं वैश्यं शूद्रं वा भगवत्परम् ॥ 39 ॥