Śrīkoṣa
Chapter 22

Verse 22.1

द्वाविंशोऽध्यायः - 22
शक्रः---
अनादिनिधने देवि सर्वज्ञे हरिवल्लभे।
कथं वै ज्ञापयेन्मन्त्रांस्तेषां रूपं च कीदृशम् ॥ 1 ॥