Śrīkoṣa
Chapter 22

Verse 22.3

श्रीः---
शृणु सर्वमशेषेण मत्तस्त्वं पाकशासन।
यथास्मि मन्त्ररूपाहं यथा च ज्ञापयामि तान् ॥ 3 ॥