Śrīkoṣa
Chapter 22

Verse 22.4

परं ब्रह्म परं धाम षाड्‌गुण्यममलोज्ज्वलम्।
देशकालानवच्छिन्नमनाकारमनूपमम् ॥ 4 ॥