Śrīkoṣa
Chapter 22

Verse 22.8

उन्मिषत्यजहद्रूपं स्वेच्छयैव कदाचन।
(अहं D.)साहं भावात्मिकाहंता (संपूर्णा B.; पूजिता F.)संपूज्या परमात्मनः ॥ 8 ॥