Śrīkoṣa
Chapter 22

Verse 22.9

उदेमि भवतो देवादिच्छयैव विवस्वतः(व्यवस्थिता C.)।
संभृत्याखिलसंभारमिच्छयैव स्वनिर्मितम् ॥ 9 ॥