Śrīkoṣa
Chapter 22

Verse 22.10

स्वभित्तौ लिखितं नीत्वा(नीतं A.; विलिखन्तीदं I.) प्रभवामि षडध्वना।
वार्णः कलामयश्चैव तात्त्विको मान्त्रिकस्तथा ॥ 10 ॥