Śrīkoṣa
Chapter 22

Verse 22.17

उत्तारणाय जीवानां मग्नानां भवसागरे।
भोगाय भवसंस्थानां वैराग्यजननाय च ॥ 18 ॥