Śrīkoṣa
Chapter 22

Verse 22.20

त्रायमाणाश्च मन्तारं गुप्तरूपाश्च शास्त्रतः।
भोगापवर्गदा ह्येते देवदेवस्य शार्ङ्गिणः ॥ 21 ॥