Śrīkoṣa
Chapter 22

Verse 22.27

भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः।
प्रक्रीडयन्ति मन्त्रास्ते शश्वद्रागपरं नरम् ॥ 28 ॥