Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.38
Previous
Next
Original
अबीजादियुता ज्ञेया मन्त्रा अधमसंज्ञिताः।
एवं मन्त्रविधा ज्ञात्वा ह्याचार्यः शास्त्रलोचनः।
(यथानुरूपतः D. F.)यथास्वरूपतः शिष्यान् ज्ञापयेदर्थितो मनून् ॥ 39 ॥
Previous Verse
Next Verse