Śrīkoṣa
Chapter 23

Verse 23.1

व्यापकं यत् परं ब्रह्म लक्ष्मीनारायणं महत्।
(B. omits this line.)अहंता परमा तस्य शक्तिर्नारायणी ह्यहम् ॥ 1 ॥