Śrīkoṣa
Chapter 23

Verse 23.4

(पावयामि B.)पालयामि गुरुर्भूत्वा शिष्यानात्मोपसर्पिणः।
तस्माज्ज्ञेयः सदा शिष्यैराचार्योऽसौ(आचार्यः सः D.) मदात्मकः ॥ 4 ॥