Śrīkoṣa
Chapter 23

Verse 23.5

शिष्यं संज्ञापयेन्मन्त्रान् (यथावत् B. D. F. G.)यथा तदवधारय।
आदौ शुद्धे समे स्निग्धे देशे भूदोषवर्जिते ॥ 5 ॥