Śrīkoṣa
Chapter 23

Verse 23.8

प्रणवादिनमोऽन्तेन स्वेन मन्त्रेण पूजयेत्।
व्याहृत्या परिजप्याथ (B. omits this and the next pada.)पूर्वया प्रणवाद्यया ॥ 8 ॥