Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.57
Previous
Next
Original
(क्रमेण I.)क्रमशः प्रलयोत्पत्तिस्थितिभिः प्राण्यनुग्रहः।
प्रयोजनमथान्यच्च शास्त्रशास्त्रार्थतत्फलैः ॥ 57 ॥
Previous Verse
Next Verse