Śrīkoṣa
Chapter 23

Verse 23.11

मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत् ॥ 11 ।