Śrīkoṣa
Chapter 23

Verse 23.16

ध्यायेदालोकरूपेण पर्यन्ते चक्रपद्मयोः।
प्रणवाद्यैर्नमोऽन्तैस्तैरक्षरैस्तत्त्वसंज्ञकैः ॥ 17 ॥