Śrīkoṣa
Chapter 23

Verse 23.21

अं जिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।
टतवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेद्बुधः ॥ 23 ॥