Śrīkoṣa
Chapter 23

Verse 23.22

बभौ पश्चात्पुरोभागौ मं नाभिं परिचिन्तयेत्।
प्राणोष्माणौ यरौ विद्याल्लं हारं परिचिन्तयेत् ॥ 24 ॥