Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.23
Previous
Next
Original
वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत्।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् ॥ 25 ॥
Previous Verse
Next Verse