Śrīkoṣa
Chapter 23

Verse 23.23

वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत्।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् ॥ 25 ॥