Śrīkoṣa
Chapter 23

Verse 23.25

जिह्वामूलीयकं जिह्वामूले विद्यादनन्तरम्।
उपध्मानीयकं विद्यादोष्ठयोः क्रमशस्तथा ॥ 27 ॥