Śrīkoṣa
Chapter 24

Verse 24.2

एकं सर्वमिदं व्याप्य स्थितं सर्वोत्तरं महः(महत् A. B. C. D. G.)।
अहंताहं परा तस्य ब्रह्मणः परमात्मनः ॥ 2 ॥