Śrīkoṣa
Chapter 24

Verse 24.8

अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः।
संकर्षणो मकारस्तु वासुदेवस्तु बिन्दुकः ॥ 8 ॥