Śrīkoṣa
Chapter 24

Verse 24.9

चतुर्णामविभागस्तु नादस्तत्र सुरेश्वर।
नादस्य या परा काष्ठा साहंता परमेश्वरी ॥ 9 ॥