Śrīkoṣa
Chapter 24

Verse 24.13

एतत् तत् परमं धाम शाक्तिसंहारलक्षणम्।
स्मर्यमाणं परं तत्त्वं प्रकाशयति यद् ध्रुवम् ॥ 14 ॥