Śrīkoṣa
Chapter 24

Verse 24.14

संहृत्य सर्वसंभारं शुद्धाशुद्धाध्वसंभवम्।
सृष्टौ समुद्यता शक्तिः सूर्ये पुंसि सनातने ॥ 15 ॥