Śrīkoṣa
Chapter 2

Verse 2.61

तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः।
ईषद्भेदेन विज्ञेयं तद्वयूहविभवान्तरम्॥