Śrīkoṣa
Chapter 3

Verse 3.1

तृतीयोऽध्यायः - 3
श्रीरुवाच---
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी।
अहं नारायणी नाम सा सत्ता वैष्णवी परा ॥ 1 ॥