Śrīkoṣa
Chapter 24

Verse 24.28

सुषुप्तिपदगे शश्वत् प्राणादिप्रेरके विभौ।
विलाप्य तं च देवेशं तुर्यसंस्थेऽर्थमात्रके ॥ 30 ॥