Śrīkoṣa
Chapter 24

Verse 24.32

साङ्गोपाङ्गक्रमं शश्वत् ससमाधिं सविस्तरम्।
स च दद्यात् स्वमात्मानं दक्षिणां गुरवे धनैः ॥ 34 ॥