Śrīkoṣa
Chapter 24

Verse 24.35

पालाशं (धारयन् B. F.)धारयेद्दण्डं संवीतः कृष्णचर्मणा।
मच्चित्तो मन्मयो भूत्वा गुर्वादिष्टेन वर्त्मना ॥ 38 ॥