Śrīkoṣa
Chapter 24

Verse 24.36

दशांशं जुहुयात् पर्णैः समिद्भिः सर्पिषापि वा।
प्रीता तस्य प्रकाशेऽहमहंता वैष्णवी परा ॥ 40 ॥