Śrīkoṣa
Chapter 24

Verse 24.37

साधकस्य ततः सम्यक् सद्विवेकिनि चेतसि।
लक्ष्मीनारायणाख्यं तत् सामरस्यं प्रकाशते ॥ 41 ॥