Śrīkoṣa
Chapter 24

Verse 24.42

अस्याः पद्भ्यस्रयो वेदा ऋग्यजुःसामलक्षणाः।
इत्येतन्मयमेवेदं लौकिकं वैदिकं वचः ॥ 46 ॥