Śrīkoṣa
Chapter 24

Verse 24.45

ओंकारः प्रणवस्तारो हंसो नारायणो ध्रुवः।
वेदात्मा सर्ववेदादिरादित्यः सर्वपावनः(पालनः B. C.) ॥ 49 ॥