Śrīkoṣa
Chapter 24

Verse 24.46

मोक्षदो मुक्तिमार्गश्च सर्वसंधारणक्षमः(संधारणः परः I.)।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 50 ॥