Śrīkoṣa
Chapter 24

Verse 24.53

सर्वा सृष्टिः कृता तेन हंसोच्चारप्रयोगतः।
अजपेयं समाख्याता विद्या सर्वाङ्गशोभना ॥ 58 ॥