Śrīkoṣa
Chapter 24

Verse 24.56

षष्टिः श्वासा भवेत्प्राणाः षट्‌ प्राणा नाडिका मता।
नाड्यः षष्टिरहोरात्रमेवं कालक्रियागतिः ॥ 61 ॥