Śrīkoṣa
Chapter 24

Verse 24.57

एवं हंसोदयाद्विद्धि सहस्राण्येकविंशतिम्।
शतानि षट्‌ च देवेश तावन्तः स्युर्जपाः कृताः ॥ 62 ॥