Śrīkoṣa
Chapter 24

Verse 24.59

विन्यसेत् पञ्च चाङ्गानि तेषां रूपं निबोध मे।
सूर्यसोमौ चतुर्थ्यन्तौ नमः स्वाहासमन्वितौ ॥ 64 ॥