Śrīkoṣa
Chapter 3

Verse 3.5

इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके।
यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते ॥ 5 ॥