Śrīkoṣa
Chapter 24

Verse 24.65

ज्ञानादिगुणसंयुक्तैरक्षरैः प्रणवादिभिः(प्रणवादिकैः I.)।
नमोऽन्तैरङ्गक्लृप्तिः स्यात्तथैवोपाङ्गकल्पना ॥ 71 ॥