Śrīkoṣa
Chapter 25

Verse 25.3

अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः ॥ 3 ॥