Śrīkoṣa
Chapter 25

Verse 25.4

रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर ॥ 4 ॥