Śrīkoṣa
Chapter 25

Verse 25.6

सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् ॥ 6 ॥