Śrīkoṣa
Chapter 25

Verse 25.7

लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च(कोणश्च A.) देवदत्तस्तथा(स्थिरो I.) विराट् ॥ 7 ॥