Śrīkoṣa
Chapter 25

Verse 25.8

त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता(दाता A. B. C.) च ऐ स ऐरावणः स्मृतः ॥ 8 ॥